Declension table of laghumasūrikā

Deva

FeminineSingularDualPlural
Nominativelaghumasūrikā laghumasūrike laghumasūrikāḥ
Vocativelaghumasūrike laghumasūrike laghumasūrikāḥ
Accusativelaghumasūrikām laghumasūrike laghumasūrikāḥ
Instrumentallaghumasūrikayā laghumasūrikābhyām laghumasūrikābhiḥ
Dativelaghumasūrikāyai laghumasūrikābhyām laghumasūrikābhyaḥ
Ablativelaghumasūrikāyāḥ laghumasūrikābhyām laghumasūrikābhyaḥ
Genitivelaghumasūrikāyāḥ laghumasūrikayoḥ laghumasūrikāṇām
Locativelaghumasūrikāyām laghumasūrikayoḥ laghumasūrikāsu

Adverb -laghumasūrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria