Declension table of laghukālacakratantrarājaṭikā

Deva

FeminineSingularDualPlural
Nominativelaghukālacakratantrarājaṭikā laghukālacakratantrarājaṭike laghukālacakratantrarājaṭikāḥ
Vocativelaghukālacakratantrarājaṭike laghukālacakratantrarājaṭike laghukālacakratantrarājaṭikāḥ
Accusativelaghukālacakratantrarājaṭikām laghukālacakratantrarājaṭike laghukālacakratantrarājaṭikāḥ
Instrumentallaghukālacakratantrarājaṭikayā laghukālacakratantrarājaṭikābhyām laghukālacakratantrarājaṭikābhiḥ
Dativelaghukālacakratantrarājaṭikāyai laghukālacakratantrarājaṭikābhyām laghukālacakratantrarājaṭikābhyaḥ
Ablativelaghukālacakratantrarājaṭikāyāḥ laghukālacakratantrarājaṭikābhyām laghukālacakratantrarājaṭikābhyaḥ
Genitivelaghukālacakratantrarājaṭikāyāḥ laghukālacakratantrarājaṭikayoḥ laghukālacakratantrarājaṭikānām
Locativelaghukālacakratantrarājaṭikāyām laghukālacakratantrarājaṭikayoḥ laghukālacakratantrarājaṭikāsu

Adverb -laghukālacakratantrarājaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria