Declension table of laghuhṛdaya

Deva

MasculineSingularDualPlural
Nominativelaghuhṛdayaḥ laghuhṛdayau laghuhṛdayāḥ
Vocativelaghuhṛdaya laghuhṛdayau laghuhṛdayāḥ
Accusativelaghuhṛdayam laghuhṛdayau laghuhṛdayān
Instrumentallaghuhṛdayena laghuhṛdayābhyām laghuhṛdayaiḥ laghuhṛdayebhiḥ
Dativelaghuhṛdayāya laghuhṛdayābhyām laghuhṛdayebhyaḥ
Ablativelaghuhṛdayāt laghuhṛdayābhyām laghuhṛdayebhyaḥ
Genitivelaghuhṛdayasya laghuhṛdayayoḥ laghuhṛdayānām
Locativelaghuhṛdaye laghuhṛdayayoḥ laghuhṛdayeṣu

Compound laghuhṛdaya -

Adverb -laghuhṛdayam -laghuhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria