Declension table of ?laghucittā

Deva

FeminineSingularDualPlural
Nominativelaghucittā laghucitte laghucittāḥ
Vocativelaghucitte laghucitte laghucittāḥ
Accusativelaghucittām laghucitte laghucittāḥ
Instrumentallaghucittayā laghucittābhyām laghucittābhiḥ
Dativelaghucittāyai laghucittābhyām laghucittābhyaḥ
Ablativelaghucittāyāḥ laghucittābhyām laghucittābhyaḥ
Genitivelaghucittāyāḥ laghucittayoḥ laghucittānām
Locativelaghucittāyām laghucittayoḥ laghucittāsu

Adverb -laghucittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria