Declension table of laghiṣṭha

Deva

MasculineSingularDualPlural
Nominativelaghiṣṭhaḥ laghiṣṭhau laghiṣṭhāḥ
Vocativelaghiṣṭha laghiṣṭhau laghiṣṭhāḥ
Accusativelaghiṣṭham laghiṣṭhau laghiṣṭhān
Instrumentallaghiṣṭhena laghiṣṭhābhyām laghiṣṭhaiḥ laghiṣṭhebhiḥ
Dativelaghiṣṭhāya laghiṣṭhābhyām laghiṣṭhebhyaḥ
Ablativelaghiṣṭhāt laghiṣṭhābhyām laghiṣṭhebhyaḥ
Genitivelaghiṣṭhasya laghiṣṭhayoḥ laghiṣṭhānām
Locativelaghiṣṭhe laghiṣṭhayoḥ laghiṣṭheṣu

Compound laghiṣṭha -

Adverb -laghiṣṭham -laghiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria