Declension table of ?lagayitavya

Deva

MasculineSingularDualPlural
Nominativelagayitavyaḥ lagayitavyau lagayitavyāḥ
Vocativelagayitavya lagayitavyau lagayitavyāḥ
Accusativelagayitavyam lagayitavyau lagayitavyān
Instrumentallagayitavyena lagayitavyābhyām lagayitavyaiḥ lagayitavyebhiḥ
Dativelagayitavyāya lagayitavyābhyām lagayitavyebhyaḥ
Ablativelagayitavyāt lagayitavyābhyām lagayitavyebhyaḥ
Genitivelagayitavyasya lagayitavyayoḥ lagayitavyānām
Locativelagayitavye lagayitavyayoḥ lagayitavyeṣu

Compound lagayitavya -

Adverb -lagayitavyam -lagayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria