Declension table of laṅkāvatāra

Deva

MasculineSingularDualPlural
Nominativelaṅkāvatāraḥ laṅkāvatārau laṅkāvatārāḥ
Vocativelaṅkāvatāra laṅkāvatārau laṅkāvatārāḥ
Accusativelaṅkāvatāram laṅkāvatārau laṅkāvatārān
Instrumentallaṅkāvatāreṇa laṅkāvatārābhyām laṅkāvatāraiḥ laṅkāvatārebhiḥ
Dativelaṅkāvatārāya laṅkāvatārābhyām laṅkāvatārebhyaḥ
Ablativelaṅkāvatārāt laṅkāvatārābhyām laṅkāvatārebhyaḥ
Genitivelaṅkāvatārasya laṅkāvatārayoḥ laṅkāvatārāṇām
Locativelaṅkāvatāre laṅkāvatārayoḥ laṅkāvatāreṣu

Compound laṅkāvatāra -

Adverb -laṅkāvatāram -laṅkāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria