सुबन्तावली ?लङ्कास्थायिनी

Roma

स्त्रीएकद्विबहु
प्रथमालङ्कास्थायिनी लङ्कास्थायिन्यौ लङ्कास्थायिन्यः
सम्बोधनम्लङ्कास्थायिनि लङ्कास्थायिन्यौ लङ्कास्थायिन्यः
द्वितीयालङ्कास्थायिनीम् लङ्कास्थायिन्यौ लङ्कास्थायिनीः
तृतीयालङ्कास्थायिन्या लङ्कास्थायिनीभ्याम् लङ्कास्थायिनीभिः
चतुर्थीलङ्कास्थायिन्यै लङ्कास्थायिनीभ्याम् लङ्कास्थायिनीभ्यः
पञ्चमीलङ्कास्थायिन्याः लङ्कास्थायिनीभ्याम् लङ्कास्थायिनीभ्यः
षष्ठीलङ्कास्थायिन्याः लङ्कास्थायिन्योः लङ्कास्थायिनीनाम्
सप्तमीलङ्कास्थायिन्याम् लङ्कास्थायिन्योः लङ्कास्थायिनीषु

समास लङ्कास्थायिनि लङ्कास्थायिनी

अव्यय ॰लङ्कास्थायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria