Declension table of ?laṅgyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅgyamānā | laṅgyamāne | laṅgyamānāḥ |
Vocative | laṅgyamāne | laṅgyamāne | laṅgyamānāḥ |
Accusative | laṅgyamānām | laṅgyamāne | laṅgyamānāḥ |
Instrumental | laṅgyamānayā | laṅgyamānābhyām | laṅgyamānābhiḥ |
Dative | laṅgyamānāyai | laṅgyamānābhyām | laṅgyamānābhyaḥ |
Ablative | laṅgyamānāyāḥ | laṅgyamānābhyām | laṅgyamānābhyaḥ |
Genitive | laṅgyamānāyāḥ | laṅgyamānayoḥ | laṅgyamānānām |
Locative | laṅgyamānāyām | laṅgyamānayoḥ | laṅgyamānāsu |