Declension table of ?laṅgyamāna

Deva

NeuterSingularDualPlural
Nominativelaṅgyamānam laṅgyamāne laṅgyamānāni
Vocativelaṅgyamāna laṅgyamāne laṅgyamānāni
Accusativelaṅgyamānam laṅgyamāne laṅgyamānāni
Instrumentallaṅgyamānena laṅgyamānābhyām laṅgyamānaiḥ
Dativelaṅgyamānāya laṅgyamānābhyām laṅgyamānebhyaḥ
Ablativelaṅgyamānāt laṅgyamānābhyām laṅgyamānebhyaḥ
Genitivelaṅgyamānasya laṅgyamānayoḥ laṅgyamānānām
Locativelaṅgyamāne laṅgyamānayoḥ laṅgyamāneṣu

Compound laṅgyamāna -

Adverb -laṅgyamānam -laṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria