Declension table of ?laṅgyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅgyamānaḥ | laṅgyamānau | laṅgyamānāḥ |
Vocative | laṅgyamāna | laṅgyamānau | laṅgyamānāḥ |
Accusative | laṅgyamānam | laṅgyamānau | laṅgyamānān |
Instrumental | laṅgyamānena | laṅgyamānābhyām | laṅgyamānaiḥ laṅgyamānebhiḥ |
Dative | laṅgyamānāya | laṅgyamānābhyām | laṅgyamānebhyaḥ |
Ablative | laṅgyamānāt | laṅgyamānābhyām | laṅgyamānebhyaḥ |
Genitive | laṅgyamānasya | laṅgyamānayoḥ | laṅgyamānānām |
Locative | laṅgyamāne | laṅgyamānayoḥ | laṅgyamāneṣu |