Declension table of ?laṅgitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅgitavyā | laṅgitavye | laṅgitavyāḥ |
Vocative | laṅgitavye | laṅgitavye | laṅgitavyāḥ |
Accusative | laṅgitavyām | laṅgitavye | laṅgitavyāḥ |
Instrumental | laṅgitavyayā | laṅgitavyābhyām | laṅgitavyābhiḥ |
Dative | laṅgitavyāyai | laṅgitavyābhyām | laṅgitavyābhyaḥ |
Ablative | laṅgitavyāyāḥ | laṅgitavyābhyām | laṅgitavyābhyaḥ |
Genitive | laṅgitavyāyāḥ | laṅgitavyayoḥ | laṅgitavyānām |
Locative | laṅgitavyāyām | laṅgitavyayoḥ | laṅgitavyāsu |