Declension table of ?laṅgitavyā

Deva

FeminineSingularDualPlural
Nominativelaṅgitavyā laṅgitavye laṅgitavyāḥ
Vocativelaṅgitavye laṅgitavye laṅgitavyāḥ
Accusativelaṅgitavyām laṅgitavye laṅgitavyāḥ
Instrumentallaṅgitavyayā laṅgitavyābhyām laṅgitavyābhiḥ
Dativelaṅgitavyāyai laṅgitavyābhyām laṅgitavyābhyaḥ
Ablativelaṅgitavyāyāḥ laṅgitavyābhyām laṅgitavyābhyaḥ
Genitivelaṅgitavyāyāḥ laṅgitavyayoḥ laṅgitavyānām
Locativelaṅgitavyāyām laṅgitavyayoḥ laṅgitavyāsu

Adverb -laṅgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria