Declension table of ?laṅgitavya

Deva

NeuterSingularDualPlural
Nominativelaṅgitavyam laṅgitavye laṅgitavyāni
Vocativelaṅgitavya laṅgitavye laṅgitavyāni
Accusativelaṅgitavyam laṅgitavye laṅgitavyāni
Instrumentallaṅgitavyena laṅgitavyābhyām laṅgitavyaiḥ
Dativelaṅgitavyāya laṅgitavyābhyām laṅgitavyebhyaḥ
Ablativelaṅgitavyāt laṅgitavyābhyām laṅgitavyebhyaḥ
Genitivelaṅgitavyasya laṅgitavyayoḥ laṅgitavyānām
Locativelaṅgitavye laṅgitavyayoḥ laṅgitavyeṣu

Compound laṅgitavya -

Adverb -laṅgitavyam -laṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria