Declension table of ?laṅgitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅgitavatī | laṅgitavatyau | laṅgitavatyaḥ |
Vocative | laṅgitavati | laṅgitavatyau | laṅgitavatyaḥ |
Accusative | laṅgitavatīm | laṅgitavatyau | laṅgitavatīḥ |
Instrumental | laṅgitavatyā | laṅgitavatībhyām | laṅgitavatībhiḥ |
Dative | laṅgitavatyai | laṅgitavatībhyām | laṅgitavatībhyaḥ |
Ablative | laṅgitavatyāḥ | laṅgitavatībhyām | laṅgitavatībhyaḥ |
Genitive | laṅgitavatyāḥ | laṅgitavatyoḥ | laṅgitavatīnām |
Locative | laṅgitavatyām | laṅgitavatyoḥ | laṅgitavatīṣu |