Declension table of ?laṅgitavatī

Deva

FeminineSingularDualPlural
Nominativelaṅgitavatī laṅgitavatyau laṅgitavatyaḥ
Vocativelaṅgitavati laṅgitavatyau laṅgitavatyaḥ
Accusativelaṅgitavatīm laṅgitavatyau laṅgitavatīḥ
Instrumentallaṅgitavatyā laṅgitavatībhyām laṅgitavatībhiḥ
Dativelaṅgitavatyai laṅgitavatībhyām laṅgitavatībhyaḥ
Ablativelaṅgitavatyāḥ laṅgitavatībhyām laṅgitavatībhyaḥ
Genitivelaṅgitavatyāḥ laṅgitavatyoḥ laṅgitavatīnām
Locativelaṅgitavatyām laṅgitavatyoḥ laṅgitavatīṣu

Compound laṅgitavati - laṅgitavatī -

Adverb -laṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria