Declension table of ?laṅgitavat

Deva

NeuterSingularDualPlural
Nominativelaṅgitavat laṅgitavantī laṅgitavatī laṅgitavanti
Vocativelaṅgitavat laṅgitavantī laṅgitavatī laṅgitavanti
Accusativelaṅgitavat laṅgitavantī laṅgitavatī laṅgitavanti
Instrumentallaṅgitavatā laṅgitavadbhyām laṅgitavadbhiḥ
Dativelaṅgitavate laṅgitavadbhyām laṅgitavadbhyaḥ
Ablativelaṅgitavataḥ laṅgitavadbhyām laṅgitavadbhyaḥ
Genitivelaṅgitavataḥ laṅgitavatoḥ laṅgitavatām
Locativelaṅgitavati laṅgitavatoḥ laṅgitavatsu

Adverb -laṅgitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria