Declension table of ?laṅgitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅgitavat | laṅgitavantī laṅgitavatī | laṅgitavanti |
Vocative | laṅgitavat | laṅgitavantī laṅgitavatī | laṅgitavanti |
Accusative | laṅgitavat | laṅgitavantī laṅgitavatī | laṅgitavanti |
Instrumental | laṅgitavatā | laṅgitavadbhyām | laṅgitavadbhiḥ |
Dative | laṅgitavate | laṅgitavadbhyām | laṅgitavadbhyaḥ |
Ablative | laṅgitavataḥ | laṅgitavadbhyām | laṅgitavadbhyaḥ |
Genitive | laṅgitavataḥ | laṅgitavatoḥ | laṅgitavatām |
Locative | laṅgitavati | laṅgitavatoḥ | laṅgitavatsu |