Declension table of ?laṅgitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅgitavān | laṅgitavantau | laṅgitavantaḥ |
Vocative | laṅgitavan | laṅgitavantau | laṅgitavantaḥ |
Accusative | laṅgitavantam | laṅgitavantau | laṅgitavataḥ |
Instrumental | laṅgitavatā | laṅgitavadbhyām | laṅgitavadbhiḥ |
Dative | laṅgitavate | laṅgitavadbhyām | laṅgitavadbhyaḥ |
Ablative | laṅgitavataḥ | laṅgitavadbhyām | laṅgitavadbhyaḥ |
Genitive | laṅgitavataḥ | laṅgitavatoḥ | laṅgitavatām |
Locative | laṅgitavati | laṅgitavatoḥ | laṅgitavatsu |