Declension table of ?laṅgitavat

Deva

MasculineSingularDualPlural
Nominativelaṅgitavān laṅgitavantau laṅgitavantaḥ
Vocativelaṅgitavan laṅgitavantau laṅgitavantaḥ
Accusativelaṅgitavantam laṅgitavantau laṅgitavataḥ
Instrumentallaṅgitavatā laṅgitavadbhyām laṅgitavadbhiḥ
Dativelaṅgitavate laṅgitavadbhyām laṅgitavadbhyaḥ
Ablativelaṅgitavataḥ laṅgitavadbhyām laṅgitavadbhyaḥ
Genitivelaṅgitavataḥ laṅgitavatoḥ laṅgitavatām
Locativelaṅgitavati laṅgitavatoḥ laṅgitavatsu

Compound laṅgitavat -

Adverb -laṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria