Declension table of ?laṅgitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅgitā | laṅgite | laṅgitāḥ |
Vocative | laṅgite | laṅgite | laṅgitāḥ |
Accusative | laṅgitām | laṅgite | laṅgitāḥ |
Instrumental | laṅgitayā | laṅgitābhyām | laṅgitābhiḥ |
Dative | laṅgitāyai | laṅgitābhyām | laṅgitābhyaḥ |
Ablative | laṅgitāyāḥ | laṅgitābhyām | laṅgitābhyaḥ |
Genitive | laṅgitāyāḥ | laṅgitayoḥ | laṅgitānām |
Locative | laṅgitāyām | laṅgitayoḥ | laṅgitāsu |