Declension table of ?laṅgita

Deva

NeuterSingularDualPlural
Nominativelaṅgitam laṅgite laṅgitāni
Vocativelaṅgita laṅgite laṅgitāni
Accusativelaṅgitam laṅgite laṅgitāni
Instrumentallaṅgitena laṅgitābhyām laṅgitaiḥ
Dativelaṅgitāya laṅgitābhyām laṅgitebhyaḥ
Ablativelaṅgitāt laṅgitābhyām laṅgitebhyaḥ
Genitivelaṅgitasya laṅgitayoḥ laṅgitānām
Locativelaṅgite laṅgitayoḥ laṅgiteṣu

Compound laṅgita -

Adverb -laṅgitam -laṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria