Declension table of ?laṅgita

Deva

MasculineSingularDualPlural
Nominativelaṅgitaḥ laṅgitau laṅgitāḥ
Vocativelaṅgita laṅgitau laṅgitāḥ
Accusativelaṅgitam laṅgitau laṅgitān
Instrumentallaṅgitena laṅgitābhyām laṅgitaiḥ laṅgitebhiḥ
Dativelaṅgitāya laṅgitābhyām laṅgitebhyaḥ
Ablativelaṅgitāt laṅgitābhyām laṅgitebhyaḥ
Genitivelaṅgitasya laṅgitayoḥ laṅgitānām
Locativelaṅgite laṅgitayoḥ laṅgiteṣu

Compound laṅgita -

Adverb -laṅgitam -laṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria