Declension table of ?laṅgiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅgiṣyan | laṅgiṣyantau | laṅgiṣyantaḥ |
Vocative | laṅgiṣyan | laṅgiṣyantau | laṅgiṣyantaḥ |
Accusative | laṅgiṣyantam | laṅgiṣyantau | laṅgiṣyataḥ |
Instrumental | laṅgiṣyatā | laṅgiṣyadbhyām | laṅgiṣyadbhiḥ |
Dative | laṅgiṣyate | laṅgiṣyadbhyām | laṅgiṣyadbhyaḥ |
Ablative | laṅgiṣyataḥ | laṅgiṣyadbhyām | laṅgiṣyadbhyaḥ |
Genitive | laṅgiṣyataḥ | laṅgiṣyatoḥ | laṅgiṣyatām |
Locative | laṅgiṣyati | laṅgiṣyatoḥ | laṅgiṣyatsu |