Declension table of ?laṅgiṣyat

Deva

MasculineSingularDualPlural
Nominativelaṅgiṣyan laṅgiṣyantau laṅgiṣyantaḥ
Vocativelaṅgiṣyan laṅgiṣyantau laṅgiṣyantaḥ
Accusativelaṅgiṣyantam laṅgiṣyantau laṅgiṣyataḥ
Instrumentallaṅgiṣyatā laṅgiṣyadbhyām laṅgiṣyadbhiḥ
Dativelaṅgiṣyate laṅgiṣyadbhyām laṅgiṣyadbhyaḥ
Ablativelaṅgiṣyataḥ laṅgiṣyadbhyām laṅgiṣyadbhyaḥ
Genitivelaṅgiṣyataḥ laṅgiṣyatoḥ laṅgiṣyatām
Locativelaṅgiṣyati laṅgiṣyatoḥ laṅgiṣyatsu

Compound laṅgiṣyat -

Adverb -laṅgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria