Declension table of ?laṅghyamāna

Deva

NeuterSingularDualPlural
Nominativelaṅghyamānam laṅghyamāne laṅghyamānāni
Vocativelaṅghyamāna laṅghyamāne laṅghyamānāni
Accusativelaṅghyamānam laṅghyamāne laṅghyamānāni
Instrumentallaṅghyamānena laṅghyamānābhyām laṅghyamānaiḥ
Dativelaṅghyamānāya laṅghyamānābhyām laṅghyamānebhyaḥ
Ablativelaṅghyamānāt laṅghyamānābhyām laṅghyamānebhyaḥ
Genitivelaṅghyamānasya laṅghyamānayoḥ laṅghyamānānām
Locativelaṅghyamāne laṅghyamānayoḥ laṅghyamāneṣu

Compound laṅghyamāna -

Adverb -laṅghyamānam -laṅghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria