Declension table of laṅghya

Deva

MasculineSingularDualPlural
Nominativelaṅghyaḥ laṅghyau laṅghyāḥ
Vocativelaṅghya laṅghyau laṅghyāḥ
Accusativelaṅghyam laṅghyau laṅghyān
Instrumentallaṅghyena laṅghyābhyām laṅghyaiḥ laṅghyebhiḥ
Dativelaṅghyāya laṅghyābhyām laṅghyebhyaḥ
Ablativelaṅghyāt laṅghyābhyām laṅghyebhyaḥ
Genitivelaṅghyasya laṅghyayoḥ laṅghyānām
Locativelaṅghye laṅghyayoḥ laṅghyeṣu

Compound laṅghya -

Adverb -laṅghyam -laṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria