सुबन्तावली ?लङ्घिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालङ्घिष्यन्ती लङ्घिष्यन्त्यौ लङ्घिष्यन्त्यः
सम्बोधनम्लङ्घिष्यन्ति लङ्घिष्यन्त्यौ लङ्घिष्यन्त्यः
द्वितीयालङ्घिष्यन्तीम् लङ्घिष्यन्त्यौ लङ्घिष्यन्तीः
तृतीयालङ्घिष्यन्त्या लङ्घिष्यन्तीभ्याम् लङ्घिष्यन्तीभिः
चतुर्थीलङ्घिष्यन्त्यै लङ्घिष्यन्तीभ्याम् लङ्घिष्यन्तीभ्यः
पञ्चमीलङ्घिष्यन्त्याः लङ्घिष्यन्तीभ्याम् लङ्घिष्यन्तीभ्यः
षष्ठीलङ्घिष्यन्त्याः लङ्घिष्यन्त्योः लङ्घिष्यन्तीनाम्
सप्तमीलङ्घिष्यन्त्याम् लङ्घिष्यन्त्योः लङ्घिष्यन्तीषु

समास लङ्घिष्यन्ति लङ्घिष्यन्ती

अव्यय ॰लङ्घिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria