सुबन्तावली ?लङ्घयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालङ्घयिष्यन्ती लङ्घयिष्यन्त्यौ लङ्घयिष्यन्त्यः
सम्बोधनम्लङ्घयिष्यन्ति लङ्घयिष्यन्त्यौ लङ्घयिष्यन्त्यः
द्वितीयालङ्घयिष्यन्तीम् लङ्घयिष्यन्त्यौ लङ्घयिष्यन्तीः
तृतीयालङ्घयिष्यन्त्या लङ्घयिष्यन्तीभ्याम् लङ्घयिष्यन्तीभिः
चतुर्थीलङ्घयिष्यन्त्यै लङ्घयिष्यन्तीभ्याम् लङ्घयिष्यन्तीभ्यः
पञ्चमीलङ्घयिष्यन्त्याः लङ्घयिष्यन्तीभ्याम् लङ्घयिष्यन्तीभ्यः
षष्ठीलङ्घयिष्यन्त्याः लङ्घयिष्यन्त्योः लङ्घयिष्यन्तीनाम्
सप्तमीलङ्घयिष्यन्त्याम् लङ्घयिष्यन्त्योः लङ्घयिष्यन्तीषु

समास लङ्घयिष्यन्ति लङ्घयिष्यन्ती

अव्यय ॰लङ्घयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria