सुबन्तावली ?लङ्घयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमालङ्घयत् लङ्घयन्ती लङ्घयती लङ्घयन्ति
सम्बोधनम्लङ्घयत् लङ्घयन्ती लङ्घयती लङ्घयन्ति
द्वितीयालङ्घयत् लङ्घयन्ती लङ्घयती लङ्घयन्ति
तृतीयालङ्घयता लङ्घयद्भ्याम् लङ्घयद्भिः
चतुर्थीलङ्घयते लङ्घयद्भ्याम् लङ्घयद्भ्यः
पञ्चमीलङ्घयतः लङ्घयद्भ्याम् लङ्घयद्भ्यः
षष्ठीलङ्घयतः लङ्घयतोः लङ्घयताम्
सप्तमीलङ्घयति लङ्घयतोः लङ्घयत्सु

अव्यय ॰लङ्घयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria