Declension table of ?laṅghayamāna

Deva

MasculineSingularDualPlural
Nominativelaṅghayamānaḥ laṅghayamānau laṅghayamānāḥ
Vocativelaṅghayamāna laṅghayamānau laṅghayamānāḥ
Accusativelaṅghayamānam laṅghayamānau laṅghayamānān
Instrumentallaṅghayamānena laṅghayamānābhyām laṅghayamānaiḥ laṅghayamānebhiḥ
Dativelaṅghayamānāya laṅghayamānābhyām laṅghayamānebhyaḥ
Ablativelaṅghayamānāt laṅghayamānābhyām laṅghayamānebhyaḥ
Genitivelaṅghayamānasya laṅghayamānayoḥ laṅghayamānānām
Locativelaṅghayamāne laṅghayamānayoḥ laṅghayamāneṣu

Compound laṅghayamāna -

Adverb -laṅghayamānam -laṅghayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria