Declension table of laṅghanīya

Deva

MasculineSingularDualPlural
Nominativelaṅghanīyaḥ laṅghanīyau laṅghanīyāḥ
Vocativelaṅghanīya laṅghanīyau laṅghanīyāḥ
Accusativelaṅghanīyam laṅghanīyau laṅghanīyān
Instrumentallaṅghanīyena laṅghanīyābhyām laṅghanīyaiḥ laṅghanīyebhiḥ
Dativelaṅghanīyāya laṅghanīyābhyām laṅghanīyebhyaḥ
Ablativelaṅghanīyāt laṅghanīyābhyām laṅghanīyebhyaḥ
Genitivelaṅghanīyasya laṅghanīyayoḥ laṅghanīyānām
Locativelaṅghanīye laṅghanīyayoḥ laṅghanīyeṣu

Compound laṅghanīya -

Adverb -laṅghanīyam -laṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria