Declension table of ?laṅgatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅgan | laṅgantau | laṅgantaḥ |
Vocative | laṅgan | laṅgantau | laṅgantaḥ |
Accusative | laṅgantam | laṅgantau | laṅgataḥ |
Instrumental | laṅgatā | laṅgadbhyām | laṅgadbhiḥ |
Dative | laṅgate | laṅgadbhyām | laṅgadbhyaḥ |
Ablative | laṅgataḥ | laṅgadbhyām | laṅgadbhyaḥ |
Genitive | laṅgataḥ | laṅgatoḥ | laṅgatām |
Locative | laṅgati | laṅgatoḥ | laṅgatsu |