Declension table of ?laṅgat

Deva

MasculineSingularDualPlural
Nominativelaṅgan laṅgantau laṅgantaḥ
Vocativelaṅgan laṅgantau laṅgantaḥ
Accusativelaṅgantam laṅgantau laṅgataḥ
Instrumentallaṅgatā laṅgadbhyām laṅgadbhiḥ
Dativelaṅgate laṅgadbhyām laṅgadbhyaḥ
Ablativelaṅgataḥ laṅgadbhyām laṅgadbhyaḥ
Genitivelaṅgataḥ laṅgatoḥ laṅgatām
Locativelaṅgati laṅgatoḥ laṅgatsu

Compound laṅgat -

Adverb -laṅgantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria