Declension table of ?laṅgantī

Deva

FeminineSingularDualPlural
Nominativelaṅgantī laṅgantyau laṅgantyaḥ
Vocativelaṅganti laṅgantyau laṅgantyaḥ
Accusativelaṅgantīm laṅgantyau laṅgantīḥ
Instrumentallaṅgantyā laṅgantībhyām laṅgantībhiḥ
Dativelaṅgantyai laṅgantībhyām laṅgantībhyaḥ
Ablativelaṅgantyāḥ laṅgantībhyām laṅgantībhyaḥ
Genitivelaṅgantyāḥ laṅgantyoḥ laṅgantīnām
Locativelaṅgantyām laṅgantyoḥ laṅgantīṣu

Compound laṅganti - laṅgantī -

Adverb -laṅganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria