Declension table of ?laṅganīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | laṅganīyā | laṅganīye | laṅganīyāḥ |
Vocative | laṅganīye | laṅganīye | laṅganīyāḥ |
Accusative | laṅganīyām | laṅganīye | laṅganīyāḥ |
Instrumental | laṅganīyayā | laṅganīyābhyām | laṅganīyābhiḥ |
Dative | laṅganīyāyai | laṅganīyābhyām | laṅganīyābhyaḥ |
Ablative | laṅganīyāyāḥ | laṅganīyābhyām | laṅganīyābhyaḥ |
Genitive | laṅganīyāyāḥ | laṅganīyayoḥ | laṅganīyānām |
Locative | laṅganīyāyām | laṅganīyayoḥ | laṅganīyāsu |