Declension table of ?laṅganīya

Deva

MasculineSingularDualPlural
Nominativelaṅganīyaḥ laṅganīyau laṅganīyāḥ
Vocativelaṅganīya laṅganīyau laṅganīyāḥ
Accusativelaṅganīyam laṅganīyau laṅganīyān
Instrumentallaṅganīyena laṅganīyābhyām laṅganīyaiḥ laṅganīyebhiḥ
Dativelaṅganīyāya laṅganīyābhyām laṅganīyebhyaḥ
Ablativelaṅganīyāt laṅganīyābhyām laṅganīyebhyaḥ
Genitivelaṅganīyasya laṅganīyayoḥ laṅganīyānām
Locativelaṅganīye laṅganīyayoḥ laṅganīyeṣu

Compound laṅganīya -

Adverb -laṅganīyam -laṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria