Declension table of ?lachiṣyat

Deva

NeuterSingularDualPlural
Nominativelachiṣyat lachiṣyantī lachiṣyatī lachiṣyanti
Vocativelachiṣyat lachiṣyantī lachiṣyatī lachiṣyanti
Accusativelachiṣyat lachiṣyantī lachiṣyatī lachiṣyanti
Instrumentallachiṣyatā lachiṣyadbhyām lachiṣyadbhiḥ
Dativelachiṣyate lachiṣyadbhyām lachiṣyadbhyaḥ
Ablativelachiṣyataḥ lachiṣyadbhyām lachiṣyadbhyaḥ
Genitivelachiṣyataḥ lachiṣyatoḥ lachiṣyatām
Locativelachiṣyati lachiṣyatoḥ lachiṣyatsu

Adverb -lachiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria