Declension table of ?lachiṣyat

Deva

MasculineSingularDualPlural
Nominativelachiṣyan lachiṣyantau lachiṣyantaḥ
Vocativelachiṣyan lachiṣyantau lachiṣyantaḥ
Accusativelachiṣyantam lachiṣyantau lachiṣyataḥ
Instrumentallachiṣyatā lachiṣyadbhyām lachiṣyadbhiḥ
Dativelachiṣyate lachiṣyadbhyām lachiṣyadbhyaḥ
Ablativelachiṣyataḥ lachiṣyadbhyām lachiṣyadbhyaḥ
Genitivelachiṣyataḥ lachiṣyatoḥ lachiṣyatām
Locativelachiṣyati lachiṣyatoḥ lachiṣyatsu

Compound lachiṣyat -

Adverb -lachiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria