Declension table of ?lachiṣyantī

Deva

FeminineSingularDualPlural
Nominativelachiṣyantī lachiṣyantyau lachiṣyantyaḥ
Vocativelachiṣyanti lachiṣyantyau lachiṣyantyaḥ
Accusativelachiṣyantīm lachiṣyantyau lachiṣyantīḥ
Instrumentallachiṣyantyā lachiṣyantībhyām lachiṣyantībhiḥ
Dativelachiṣyantyai lachiṣyantībhyām lachiṣyantībhyaḥ
Ablativelachiṣyantyāḥ lachiṣyantībhyām lachiṣyantībhyaḥ
Genitivelachiṣyantyāḥ lachiṣyantyoḥ lachiṣyantīnām
Locativelachiṣyantyām lachiṣyantyoḥ lachiṣyantīṣu

Compound lachiṣyanti - lachiṣyantī -

Adverb -lachiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria