Declension table of ?lachiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelachiṣyamāṇaḥ lachiṣyamāṇau lachiṣyamāṇāḥ
Vocativelachiṣyamāṇa lachiṣyamāṇau lachiṣyamāṇāḥ
Accusativelachiṣyamāṇam lachiṣyamāṇau lachiṣyamāṇān
Instrumentallachiṣyamāṇena lachiṣyamāṇābhyām lachiṣyamāṇaiḥ lachiṣyamāṇebhiḥ
Dativelachiṣyamāṇāya lachiṣyamāṇābhyām lachiṣyamāṇebhyaḥ
Ablativelachiṣyamāṇāt lachiṣyamāṇābhyām lachiṣyamāṇebhyaḥ
Genitivelachiṣyamāṇasya lachiṣyamāṇayoḥ lachiṣyamāṇānām
Locativelachiṣyamāṇe lachiṣyamāṇayoḥ lachiṣyamāṇeṣu

Compound lachiṣyamāṇa -

Adverb -lachiṣyamāṇam -lachiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria