Declension table of ?labhyamāna

Deva

NeuterSingularDualPlural
Nominativelabhyamānam labhyamāne labhyamānāni
Vocativelabhyamāna labhyamāne labhyamānāni
Accusativelabhyamānam labhyamāne labhyamānāni
Instrumentallabhyamānena labhyamānābhyām labhyamānaiḥ
Dativelabhyamānāya labhyamānābhyām labhyamānebhyaḥ
Ablativelabhyamānāt labhyamānābhyām labhyamānebhyaḥ
Genitivelabhyamānasya labhyamānayoḥ labhyamānānām
Locativelabhyamāne labhyamānayoḥ labhyamāneṣu

Compound labhyamāna -

Adverb -labhyamānam -labhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria