Declension table of ?labhitavya

Deva

NeuterSingularDualPlural
Nominativelabhitavyam labhitavye labhitavyāni
Vocativelabhitavya labhitavye labhitavyāni
Accusativelabhitavyam labhitavye labhitavyāni
Instrumentallabhitavyena labhitavyābhyām labhitavyaiḥ
Dativelabhitavyāya labhitavyābhyām labhitavyebhyaḥ
Ablativelabhitavyāt labhitavyābhyām labhitavyebhyaḥ
Genitivelabhitavyasya labhitavyayoḥ labhitavyānām
Locativelabhitavye labhitavyayoḥ labhitavyeṣu

Compound labhitavya -

Adverb -labhitavyam -labhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria