Declension table of ?labhitavya

Deva

MasculineSingularDualPlural
Nominativelabhitavyaḥ labhitavyau labhitavyāḥ
Vocativelabhitavya labhitavyau labhitavyāḥ
Accusativelabhitavyam labhitavyau labhitavyān
Instrumentallabhitavyena labhitavyābhyām labhitavyaiḥ labhitavyebhiḥ
Dativelabhitavyāya labhitavyābhyām labhitavyebhyaḥ
Ablativelabhitavyāt labhitavyābhyām labhitavyebhyaḥ
Genitivelabhitavyasya labhitavyayoḥ labhitavyānām
Locativelabhitavye labhitavyayoḥ labhitavyeṣu

Compound labhitavya -

Adverb -labhitavyam -labhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria