Declension table of ?labhiṣyat

Deva

NeuterSingularDualPlural
Nominativelabhiṣyat labhiṣyantī labhiṣyatī labhiṣyanti
Vocativelabhiṣyat labhiṣyantī labhiṣyatī labhiṣyanti
Accusativelabhiṣyat labhiṣyantī labhiṣyatī labhiṣyanti
Instrumentallabhiṣyatā labhiṣyadbhyām labhiṣyadbhiḥ
Dativelabhiṣyate labhiṣyadbhyām labhiṣyadbhyaḥ
Ablativelabhiṣyataḥ labhiṣyadbhyām labhiṣyadbhyaḥ
Genitivelabhiṣyataḥ labhiṣyatoḥ labhiṣyatām
Locativelabhiṣyati labhiṣyatoḥ labhiṣyatsu

Adverb -labhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria