Declension table of ?labhiṣyantī

Deva

FeminineSingularDualPlural
Nominativelabhiṣyantī labhiṣyantyau labhiṣyantyaḥ
Vocativelabhiṣyanti labhiṣyantyau labhiṣyantyaḥ
Accusativelabhiṣyantīm labhiṣyantyau labhiṣyantīḥ
Instrumentallabhiṣyantyā labhiṣyantībhyām labhiṣyantībhiḥ
Dativelabhiṣyantyai labhiṣyantībhyām labhiṣyantībhyaḥ
Ablativelabhiṣyantyāḥ labhiṣyantībhyām labhiṣyantībhyaḥ
Genitivelabhiṣyantyāḥ labhiṣyantyoḥ labhiṣyantīnām
Locativelabhiṣyantyām labhiṣyantyoḥ labhiṣyantīṣu

Compound labhiṣyanti - labhiṣyantī -

Adverb -labhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria