Declension table of ?labhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelabhiṣyamāṇam labhiṣyamāṇe labhiṣyamāṇāni
Vocativelabhiṣyamāṇa labhiṣyamāṇe labhiṣyamāṇāni
Accusativelabhiṣyamāṇam labhiṣyamāṇe labhiṣyamāṇāni
Instrumentallabhiṣyamāṇena labhiṣyamāṇābhyām labhiṣyamāṇaiḥ
Dativelabhiṣyamāṇāya labhiṣyamāṇābhyām labhiṣyamāṇebhyaḥ
Ablativelabhiṣyamāṇāt labhiṣyamāṇābhyām labhiṣyamāṇebhyaḥ
Genitivelabhiṣyamāṇasya labhiṣyamāṇayoḥ labhiṣyamāṇānām
Locativelabhiṣyamāṇe labhiṣyamāṇayoḥ labhiṣyamāṇeṣu

Compound labhiṣyamāṇa -

Adverb -labhiṣyamāṇam -labhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria