सुबन्तावली ?लभत्

Roma

पुमान्एकद्विबहु
प्रथमालभन् लभन्तौ लभन्तः
सम्बोधनम्लभन् लभन्तौ लभन्तः
द्वितीयालभन्तम् लभन्तौ लभतः
तृतीयालभता लभद्भ्याम् लभद्भिः
चतुर्थीलभते लभद्भ्याम् लभद्भ्यः
पञ्चमीलभतः लभद्भ्याम् लभद्भ्यः
षष्ठीलभतः लभतोः लभताम्
सप्तमीलभति लभतोः लभत्सु

समास लभत्

अव्यय ॰लभन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria