सुबन्तावली ?लभनीय

Roma

पुमान्एकद्विबहु
प्रथमालभनीयः लभनीयौ लभनीयाः
सम्बोधनम्लभनीय लभनीयौ लभनीयाः
द्वितीयालभनीयम् लभनीयौ लभनीयान्
तृतीयालभनीयेन लभनीयाभ्याम् लभनीयैः लभनीयेभिः
चतुर्थीलभनीयाय लभनीयाभ्याम् लभनीयेभ्यः
पञ्चमीलभनीयात् लभनीयाभ्याम् लभनीयेभ्यः
षष्ठीलभनीयस्य लभनीययोः लभनीयानाम्
सप्तमीलभनीये लभनीययोः लभनीयेषु

समास लभनीय

अव्यय ॰लभनीयम् ॰लभनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria