Declension table of ?labdhavatī

Deva

FeminineSingularDualPlural
Nominativelabdhavatī labdhavatyau labdhavatyaḥ
Vocativelabdhavati labdhavatyau labdhavatyaḥ
Accusativelabdhavatīm labdhavatyau labdhavatīḥ
Instrumentallabdhavatyā labdhavatībhyām labdhavatībhiḥ
Dativelabdhavatyai labdhavatībhyām labdhavatībhyaḥ
Ablativelabdhavatyāḥ labdhavatībhyām labdhavatībhyaḥ
Genitivelabdhavatyāḥ labdhavatyoḥ labdhavatīnām
Locativelabdhavatyām labdhavatyoḥ labdhavatīṣu

Compound labdhavati - labdhavatī -

Adverb -labdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria