सुबन्तावली ?लब्धसञ्ज्ञ

Roma

नपुंसकम्एकद्विबहु
प्रथमालब्धसञ्ज्ञम् लब्धसञ्ज्ञे लब्धसञ्ज्ञानि
सम्बोधनम्लब्धसञ्ज्ञ लब्धसञ्ज्ञे लब्धसञ्ज्ञानि
द्वितीयालब्धसञ्ज्ञम् लब्धसञ्ज्ञे लब्धसञ्ज्ञानि
तृतीयालब्धसञ्ज्ञेन लब्धसञ्ज्ञाभ्याम् लब्धसञ्ज्ञैः
चतुर्थीलब्धसञ्ज्ञाय लब्धसञ्ज्ञाभ्याम् लब्धसञ्ज्ञेभ्यः
पञ्चमीलब्धसञ्ज्ञात् लब्धसञ्ज्ञाभ्याम् लब्धसञ्ज्ञेभ्यः
षष्ठीलब्धसञ्ज्ञस्य लब्धसञ्ज्ञयोः लब्धसञ्ज्ञानाम्
सप्तमीलब्धसञ्ज्ञे लब्धसञ्ज्ञयोः लब्धसञ्ज्ञेषु

समास लब्धसञ्ज्ञ

अव्यय ॰लब्धसञ्ज्ञम् ॰लब्धसञ्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria