Declension table of ?labdhapraśamanasvastha

Deva

MasculineSingularDualPlural
Nominativelabdhapraśamanasvasthaḥ labdhapraśamanasvasthau labdhapraśamanasvasthāḥ
Vocativelabdhapraśamanasvastha labdhapraśamanasvasthau labdhapraśamanasvasthāḥ
Accusativelabdhapraśamanasvastham labdhapraśamanasvasthau labdhapraśamanasvasthān
Instrumentallabdhapraśamanasvasthena labdhapraśamanasvasthābhyām labdhapraśamanasvasthaiḥ labdhapraśamanasvasthebhiḥ
Dativelabdhapraśamanasvasthāya labdhapraśamanasvasthābhyām labdhapraśamanasvasthebhyaḥ
Ablativelabdhapraśamanasvasthāt labdhapraśamanasvasthābhyām labdhapraśamanasvasthebhyaḥ
Genitivelabdhapraśamanasvasthasya labdhapraśamanasvasthayoḥ labdhapraśamanasvasthānām
Locativelabdhapraśamanasvasthe labdhapraśamanasvasthayoḥ labdhapraśamanasvastheṣu

Compound labdhapraśamanasvastha -

Adverb -labdhapraśamanasvastham -labdhapraśamanasvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria