Declension table of labdhapranāśana

Deva

MasculineSingularDualPlural
Nominativelabdhapranāśanaḥ labdhapranāśanau labdhapranāśanāḥ
Vocativelabdhapranāśana labdhapranāśanau labdhapranāśanāḥ
Accusativelabdhapranāśanam labdhapranāśanau labdhapranāśanān
Instrumentallabdhapranāśanena labdhapranāśanābhyām labdhapranāśanaiḥ labdhapranāśanebhiḥ
Dativelabdhapranāśanāya labdhapranāśanābhyām labdhapranāśanebhyaḥ
Ablativelabdhapranāśanāt labdhapranāśanābhyām labdhapranāśanebhyaḥ
Genitivelabdhapranāśanasya labdhapranāśanayoḥ labdhapranāśanānām
Locativelabdhapranāśane labdhapranāśanayoḥ labdhapranāśaneṣu

Compound labdhapranāśana -

Adverb -labdhapranāśanam -labdhapranāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria